0/5000

Translate Chinese Simplified To Sanskrit

Commom phrases between Chinese_simplified and Sanskrit

Chinese_simplified:你好🔄Sanskrit:नमस्कार / हाय
Chinese_simplified:早上好下午好晚上好🔄Sanskrit:सुप्रभातम् / सुप्रभातम् / सुसंध्या
Chinese_simplified:你好吗?🔄Sanskrit:भवान्‌ कथमसि?
Chinese_simplified:很高兴见到你🔄Sanskrit:मेलनेन बहु सन्तोषः
Chinese_simplified:再见拜拜🔄Sanskrit:अलविदा / बाय
Chinese_simplified:回头见🔄Sanskrit:तत् पश्चात् अहं त्वां पश्यामि
Chinese_simplified:小心🔄Sanskrit:अभिरक्षय
Chinese_simplified:祝你今天过得愉快🔄Sanskrit:शुभ दिनं
Chinese_simplified:🔄Sanskrit:कृपया
Chinese_simplified:谢谢🔄Sanskrit:धन्यवाद
Chinese_simplified:不客气🔄Sanskrit:तव स्वागतं
Chinese_simplified:打扰一下🔄Sanskrit:क्षमा प्रयच्छ मे
Chinese_simplified:对不起🔄Sanskrit:क्षम्यताम्‌ मा
Chinese_simplified:没问题🔄Sanskrit:कापि समस्या न
Chinese_simplified:你能帮助我吗?🔄Sanskrit:किं त्वं मम साहाय्यं कर्तुं शक्नोषि ?
Chinese_simplified:厕所在哪里?🔄Sanskrit:स्नानगृहं कुत्र अस्ति ?
Chinese_simplified:这个多少钱?🔄Sanskrit:एतस्य कियत् मूल्यं भवति ?
Chinese_simplified:现在是几奌?🔄Sanskrit:कः समयः ?
Chinese_simplified:请你再说一遍?🔄Sanskrit:तत् पुनः पुनः कर्तुं शक्नुथ वा ?
Chinese_simplified:怎么拼写?🔄Sanskrit:तस्य वर्तनी कथं भवति ?
Chinese_simplified:我想...🔄Sanskrit:अहं इच्छामि...
Chinese_simplified:我能有......吗...🔄Sanskrit:किं मया...
Chinese_simplified:我需要...🔄Sanskrit:मम आवश्यकता अस्ति...
Chinese_simplified:我不明白🔄Sanskrit:अहं न अवबोधयामि
Chinese_simplified:能不能请你...🔄Sanskrit:किं भवन्तः कृपया...
Chinese_simplified:是 / 否🔄Sanskrit:आम् / न
Chinese_simplified:或许🔄Sanskrit:भवेत्‌
Chinese_simplified:当然🔄Sanskrit:निश्चयेन
Chinese_simplified:当然🔄Sanskrit:निश्चयेन
Chinese_simplified:我想是这样🔄Sanskrit:अहं तथा मन्ये
Chinese_simplified:待会你将做什么?🔄Sanskrit:पश्चात् किं करोषि ?
Chinese_simplified:你想要_____吗...?🔄Sanskrit:किं त्वं इच्छसि...?
Chinese_simplified:就约在...🔄Sanskrit:अत्र मिलित्वा...
Chinese_simplified:你什么时候有空?🔄Sanskrit:कदा त्वं मुक्तः असि ?
Chinese_simplified:我会打电话给你🔄Sanskrit:अहं भवन्तं आह्वयामि
Chinese_simplified:怎么样了?🔄Sanskrit:कथं गच्छति ?
Chinese_simplified:什么是新的?🔄Sanskrit:किं नूतनम् ?
Chinese_simplified:你做什么工作)🔄Sanskrit:त्वं किं करोसि? (कार्यार्थम्) २.
Chinese_simplified:你周末有什么计划吗?🔄Sanskrit:सप्ताहान्ते भवतः किमपि योजना अस्ति वा ?
Chinese_simplified:今天真是美好的一天,不是吗?🔄Sanskrit:सुन्दरः दिवसः अस्ति, किं न ?
Chinese_simplified:我喜欢🔄Sanskrit:मम रोचते
Chinese_simplified:我不喜欢它🔄Sanskrit:मम न रोचते
Chinese_simplified:我喜欢它🔄Sanskrit:अहं तत् प्रेम करोमि
Chinese_simplified:我累了🔄Sanskrit:अहं श्रान्तः अस्मि
Chinese_simplified:我饿了🔄Sanskrit:अहं क्षुधार्तः अस्मि
Chinese_simplified:我可以拿一下账单吗?🔄Sanskrit:कृपया बिलम् प्राप्तुं शक्नोमि वा ?
Chinese_simplified:我要...(点菜时)🔄Sanskrit:I’ll have... (भोजनस्य आदेशं ददाति समये)
Chinese_simplified:你们接受信用卡吗?🔄Sanskrit:किं भवन्तः क्रेडिट् कार्ड् गृह्णन्ति ?
Chinese_simplified:最近的...(商店、餐厅等)在哪里?🔄Sanskrit:समीपस्थं कुत्र अस्ति... (भण्डारः, भोजनालयः इत्यादयः)?
Chinese_simplified:这个多少钱?🔄Sanskrit:कियत् एतत् ?
Chinese_simplified:打电话叫警察!🔄Sanskrit:पुलिसं आह्वयन्तु !
Chinese_simplified:我需要一个医生🔄Sanskrit:मम वैद्यस्य आवश्यकता अस्ति
Chinese_simplified:帮助!🔄Sanskrit:साहाय्यम्‌!
Chinese_simplified:发生火灾🔄Sanskrit:तत्र अग्निः अस्ति
Chinese_simplified:我迷路了🔄Sanskrit:अहं नष्टः अस्मि
Chinese_simplified:你能在地图上指给我看吗?🔄Sanskrit:किं भवन्तः मां मानचित्रे दर्शयितुं शक्नुवन्ति ?
Chinese_simplified:哪条路是...?🔄Sanskrit:कः मार्गः अस्ति...?
Chinese_simplified:它离这儿远吗?🔄Sanskrit:इतः दूरम् अस्ति वा ?
Chinese_simplified:到那儿要花多长时间?🔄Sanskrit:तत्र गन्तुं कियत्कालं भवति ?
Chinese_simplified:你能帮我找到路吗?🔄Sanskrit:किं भवन्तः मम मार्गं अन्वेष्टुं साहाय्यं कर्तुं शक्नुवन्ति?
Chinese_simplified:我们的会议什么时候举行?🔄Sanskrit:अस्माकं समागमः कस्मिन् समये अस्ति ?
Chinese_simplified:您能通过电子邮件将详细信息发给我吗?🔄Sanskrit:किं भवन्तः विवरणं मम ईमेलद्वारा प्रेषयितुं शक्नुवन्ति?
Chinese_simplified:我需要你对此的意见。🔄Sanskrit:अस्मिन् विषये भवतः निवेशः मम आवश्यकता अस्ति।
Chinese_simplified:截止日期是什么时候?🔄Sanskrit:कदा समयसीमा अस्ति ?
Chinese_simplified:让我们进一步讨论这个问题。🔄Sanskrit:अस्य विषये अग्रे चर्चां कुर्मः ।
Chinese_simplified:你的爱好是什么?🔄Sanskrit:भवतः शौकाः के सन्ति ?
Chinese_simplified:你喜欢...?🔄Sanskrit:भवतः रोचते वा...?
Chinese_simplified:我们找个时间出去玩吧。🔄Sanskrit:कदाचित् लम्बयामः ।
Chinese_simplified:很开心跟你聊天。🔄Sanskrit:भवता सह वार्तालापः सुन्दरः आसीत्।
Chinese_simplified:您最喜欢什么……?🔄Sanskrit:भवतः प्रियं किम्...?
Chinese_simplified:我同意。🔄Sanskrit:अहं सहमतः अस्मि।
Chinese_simplified:我不这么认为。🔄Sanskrit:अहं न मन्ये ।
Chinese_simplified:这是一个好主意。🔄Sanskrit:तत् सद्विचारः ।
Chinese_simplified:对此我不确定。🔄Sanskrit:अहं तस्य विषये निश्चितः नास्मि ।
Chinese_simplified:我明白你的意思,但是......🔄Sanskrit:अहं भवतः भावम् पश्यामि, परन्तु...
Chinese_simplified:这很紧急。🔄Sanskrit:एतत् तात्कालिकम् अस्ति।
Chinese_simplified:请优先考虑此事。🔄Sanskrit:कृपया एतत् प्राथमिकताम् अददात्।
Chinese_simplified:我们必须...🔄Sanskrit:महत्त्वपूर्णं यत् वयं...
Chinese_simplified:我们需要迅速采取行动。🔄Sanskrit:अस्माभिः शीघ्रं कार्यं कर्तव्यम्।
Chinese_simplified:这已经等不及了。🔄Sanskrit:एतत् प्रतीक्षितुं न शक्नोति ।
Chinese_simplified:我们为何不...?🔄Sanskrit:किमर्थं न...?
Chinese_simplified:怎么样...?🔄Sanskrit:कथं...?
Chinese_simplified:让我们考虑一下……🔄Sanskrit:विचारयामः...
Chinese_simplified:也许我们可以……?🔄Sanskrit:कदाचित् वयं शक्नुमः...?
Chinese_simplified:如果我们...?🔄Sanskrit:किं यदि वयं...?
Chinese_simplified:今天好热啊。🔄Sanskrit:अद्य एतावत् उष्णम् अस्ति।
Chinese_simplified:我希望不要下雨。🔄Sanskrit:आशासे वर्षा न भवति इति ।
Chinese_simplified:天气非常适合……🔄Sanskrit:मौसमः परिपूर्णः अस्ति...
Chinese_simplified:外面很冷。🔄Sanskrit:बहिः मन्दं भवति ।
Chinese_simplified:我听说要下雪了。🔄Sanskrit:मया श्रुतं यत् हिमपातः भविष्यति ।
Chinese_simplified:你周末有什么安排?🔄Sanskrit:सप्ताहान्ते भवतः योजनाः काः सन्ति ?
Chinese_simplified:你下周有空吗?🔄Sanskrit:आगामिसप्ताहे भवन्तः स्वतन्त्राः सन्ति वा ?
Chinese_simplified:我们预订吧……🔄Sanskrit:आरक्षणं कुर्मः...
Chinese_simplified:我期盼……🔄Sanskrit:अहं उत्सुकः अस्मि यत्...
Chinese_simplified:这周我有很多事要做。🔄Sanskrit:अस्मिन् सप्ताहे मम बहु कार्यं वर्तते।
Chinese_simplified:你今天看起来不错。🔄Sanskrit:अद्य त्वं सुन्दरं दृश्यसे।
Chinese_simplified:好主意啊。🔄Sanskrit:सः महान् विचारः अस्ति ।
Chinese_simplified:你做得非常好。🔄Sanskrit:भवता विलक्षणं कार्यं कृतम्।
Chinese_simplified:我讚賞你的...🔄Sanskrit:अहं भवतः प्रशंसयामि...
Chinese_simplified:你很有才华。🔄Sanskrit:त्वं बहु प्रतिभाशाली असि ।
Chinese_simplified:为...抱歉...🔄Sanskrit:क्षम्यतां यत्...
Chinese_simplified:如果……我深感抱歉。🔄Sanskrit:क्षमायाचना करोमि यदि...
Chinese_simplified:完全没问题。🔄Sanskrit:सर्वथा समस्या नास्ति।
Chinese_simplified:没关系。🔄Sanskrit:सर्वोचित।
Chinese_simplified:谢谢你的理解。🔄Sanskrit:अवगमनार्थं धन्यवादः।
Chinese_simplified:一切进行得怎么样?🔄Sanskrit:सर्वं कथं गच्छति ?
Chinese_simplified:我感谢您的帮助。🔄Sanskrit:अहं भवतः साहाय्यस्य प्रशंसा करोमि।
Chinese_simplified:听起来很有趣。🔄Sanskrit:तत् रोचकं ध्वन्यते।
Chinese_simplified:你能再解释一下吗?🔄Sanskrit:किं पुनः तत् व्याख्यातुं शक्नुथ ?
Chinese_simplified:让我们找到一个解决方案。🔄Sanskrit:समाधानं अन्वेषयामः।
Chinese_simplified:你去哪儿度假了?🔄Sanskrit:अवकाशार्थं कुत्र गतः ?
Chinese_simplified:你有什么建议吗?🔄Sanskrit:भवतः किमपि सुझावः अस्ति वा ?
Chinese_simplified:我对这个机会感到非常兴奋。🔄Sanskrit:अहम् अस्य अवसरस्य विषये यथार्थतया उत्साहितः अस्मि।
Chinese_simplified:我可以借你的钢笔用下吗?🔄Sanskrit:भवतः लेखनीं ऋणं ग्रहीतुं शक्नोमि वा ?
Chinese_simplified:我今天感觉不太舒服。🔄Sanskrit:अद्य अहं स्वस्थः नास्मि।
Chinese_simplified:这是个好问题。🔄Sanskrit:सः उत्तमः प्रश्नः अस्ति।
Chinese_simplified:我会调查一下。🔄Sanskrit:अहं तत् अवलोकयिष्यामि।
Chinese_simplified:你對...有何看法?🔄Sanskrit:भवतः किं मतम्...?
Chinese_simplified:让我查一下我的日程安排。🔄Sanskrit:अहं मम समयसूचनाम् अवलोकयामि।
Chinese_simplified:我完全同意你的看法。🔄Sanskrit:अहं भवता सह सम्पूर्णतया सहमतः अस्मि।
Chinese_simplified:如果还有其他问题,请告诉我。🔄Sanskrit:अन्यत् किमपि अस्ति चेत् कृपया मां सूचयन्तु।
Chinese_simplified:我不确定我是否理解了。🔄Sanskrit:अहं न निश्चितः यत् अहं अवगच्छामि।
Chinese_simplified:现在这说得通了。🔄Sanskrit:तस्य इदानीं अर्थः अस्ति।
Chinese_simplified:我有一个问题...🔄Sanskrit:मम एकः प्रश्नः अस्ति यत्...
Chinese_simplified:你需要帮助吗?🔄Sanskrit:भवतः किमपि साहाय्यस्य आवश्यकता अस्ति वा ?
Chinese_simplified:让我们开始吧。🔄Sanskrit:आरभ्यताम् ।
Chinese_simplified:我能问你一件事吗?🔄Sanskrit:किं भवन्तं किमपि पृच्छामि ?
Chinese_simplified:这是怎么回事?🔄Sanskrit:किं भवति ?
Chinese_simplified:你需要帮忙吗?🔄Sanskrit:भवतः हस्तस्य आवश्यकता अस्ति वा ?
Chinese_simplified:我能为您做些什么吗?🔄Sanskrit:किं भवतः कृते मया किमपि कर्तुं शक्यते ?
Chinese_simplified:如果你需要我,我就在这里。🔄Sanskrit:अहम् अत्र अस्मि यदि भवतः मम आवश्यकता अस्ति।
Chinese_simplified:我们去吃午饭吧。🔄Sanskrit:मध्याह्नभोजनं गृह्णामः ।
Chinese_simplified:我已经上路了。🔄Sanskrit:अहं मार्गे अस्मि ।
Chinese_simplified:我们应该在哪里见面?🔄Sanskrit:कुत्र मिलितव्यम् ?
Chinese_simplified:天气怎么样?🔄Sanskrit:कथं भवति ?
Chinese_simplified:你听到这个消息了吗?🔄Sanskrit:किं भवता वार्ता श्रुता ?
Chinese_simplified:今天你做了什么?🔄Sanskrit:अद्य त्वया किं कृतम् ?
Chinese_simplified:我可以加入你们?🔄Sanskrit:अहं भवता सह सम्मिलितुं शक्नोमि वा ?
Chinese_simplified:这真是个好消息!🔄Sanskrit:तत् विलक्षणं वार्ता!
Chinese_simplified:我为你很高兴。🔄Sanskrit:अहं भवतः कृते अतीव प्रसन्नः अस्मि ।
Chinese_simplified:恭喜!🔄Sanskrit:अभिनन्दनम् !
Chinese_simplified:这真是令人印象深刻。🔄Sanskrit:तत् वस्तुतः प्रभावशाली अस्ति ।
Chinese_simplified:保持良好的工作。🔄Sanskrit:अग्रे सत्कार्यं कुर्वन्तु।
Chinese_simplified:你做的很好。🔄Sanskrit:त्वं महत् करोषि ।
Chinese_simplified:我相信你。🔄Sanskrit:अहं भवतः विश्वासं करोमि।
Chinese_simplified:你已明白。🔄Sanskrit:त्वया एतत् प्राप्तम् ।
Chinese_simplified:不要放弃。🔄Sanskrit:मा त्यजतु ।
Chinese_simplified:保持乐观。🔄Sanskrit:सकारात्मकं तिष्ठन्तु।
Chinese_simplified:一切都会好起来的。🔄Sanskrit:सर्वं कुशलं भविष्यति।
Chinese_simplified:我以你为荣。🔄Sanskrit:अहं भवतः गर्वम् अनुभवामि ।
Chinese_simplified:你太棒了。🔄Sanskrit:त्वं आश्चर्यचकितः असि ।
Chinese_simplified:你让我很快乐。🔄Sanskrit:त्वया मम दिवसः कृतः ।
Chinese_simplified:听到这个消息真是太好了。🔄Sanskrit:तत् श्रुतुं अद्भुतम् ।
Chinese_simplified:我感激你的善意。🔄Sanskrit:अहं भवतः दयालुतां प्रशंसयामि।
Chinese_simplified:感谢您的支持。🔄Sanskrit:भवतः समर्थनार्थं धन्यवादः।
Chinese_simplified:我很感谢你的帮助。🔄Sanskrit:अहं भवतः साहाय्यार्थं कृतज्ञः अस्मि ।
Chinese_simplified:你是一位很好的朋友。🔄Sanskrit:त्वं महान् मित्रम् असि ।
Chinese_simplified:你对我来说很重要。🔄Sanskrit:मम कृते भवतः बहु अर्थः अस्ति।
Chinese_simplified:我很享受和你在一起的时光。🔄Sanskrit:भवद्भिः सह समयं व्यतीतुं मम आनन्दः भवति।
Chinese_simplified:你总是知道该说什么。🔄Sanskrit:किं वक्तव्यमिति भवन्तः सर्वदा जानन्ति।
Chinese_simplified:我相信你的判断。🔄Sanskrit:अहं भवतः न्याये विश्वसिमि।
Chinese_simplified:你真有创意。🔄Sanskrit:त्वं तावत् सृजनात्मकः असि ।
Chinese_simplified:你启发了我。🔄Sanskrit:त्वं मां प्रेरयसि।
Chinese_simplified:你真想得周到。🔄Sanskrit:त्वं तावत् विचारणीयः ।
Chinese_simplified:你是最好的。🔄Sanskrit:त्वं श्रेष्ठः ।
Chinese_simplified:你是一位很好的倾听者。🔄Sanskrit:त्वं महान् श्रोता असि ।
Chinese_simplified:我很重视你的意见。🔄Sanskrit:अहं भवतः मतस्य मूल्यं ददामि।
Chinese_simplified:我很幸运认识你。🔄Sanskrit:अहं भवन्तं ज्ञात्वा भाग्यशाली अस्मि ।
Chinese_simplified:你是一位真正的朋友。🔄Sanskrit:त्वं सच्चा मित्रम् असि ।
Chinese_simplified:我很高兴我们见面。🔄Sanskrit:अहं प्रसन्नः अस्मि यत् वयं मिलितवन्तः।
Chinese_simplified:你很有幽默感。🔄Sanskrit:भवतः अद्भुतः हास्यभावः अस्ति।
Chinese_simplified:你真能理解。🔄Sanskrit:त्वं तावत् अवगच्छसि ।
Chinese_simplified:你真是一个了不起的人。🔄Sanskrit:त्वं विलक्षणः व्यक्तिः असि ।
Chinese_simplified:我很享受和你相处的时光。🔄Sanskrit:भवतः सङ्गतिं मम आनन्दं लभते।
Chinese_simplified:你真的很有趣。🔄Sanskrit:त्वं बहु मज्जितः असि ।
Chinese_simplified:你的人格魅力非常强大。🔄Sanskrit:भवतः महत् व्यक्तित्वम् अस्ति।
Chinese_simplified:您非常慷慨。🔄Sanskrit:त्वं बहु उदारः असि ।
Chinese_simplified:你真是一个伟大的榜样。🔄Sanskrit:त्वं महान् आदर्शः असि ।
Chinese_simplified:你真有才华。🔄Sanskrit:त्वं तावत् प्रतिभाशाली असि ।
Chinese_simplified:你非常有耐心。🔄Sanskrit:त्वं बहु धैर्यवान् ।
Chinese_simplified:你很博学。🔄Sanskrit:त्वं बहु ज्ञानी असि ।
Chinese_simplified:你是一个好人。🔄Sanskrit:त्वं सत्पुरुषः असि ।
Chinese_simplified:你做出了改变。🔄Sanskrit:त्वं भेदं करोषि।
Chinese_simplified:你很可靠。🔄Sanskrit:त्वं बहु विश्वसनीयः असि ।
Chinese_simplified:你很有责任心。🔄Sanskrit:त्वं बहु उत्तरदायी असि ।
Chinese_simplified:你很勤奋。🔄Sanskrit:त्वं बहु परिश्रमी असि ।
Chinese_simplified:你有一颗善良的心。🔄Sanskrit:भवतः दयालुः हृदयः अस्ति।
Chinese_simplified:你非常有同情心。🔄Sanskrit:त्वं बहु दयालुः असि ।
Chinese_simplified:你非常支持。🔄Sanskrit:त्वं बहु समर्थकः असि ।
Chinese_simplified:你是一位伟大的领导者。🔄Sanskrit:त्वं महान् नेता असि ।
Chinese_simplified:你非常可靠。🔄Sanskrit:त्वं बहु आश्रयणीयः असि ।
Chinese_simplified:你非常值得信赖。🔄Sanskrit:त्वं बहु विश्वसनीयः असि ।
Chinese_simplified:你很诚实。🔄Sanskrit:त्वं बहु प्रामाणिकः असि ।
Chinese_simplified:你的态度非常好。🔄Sanskrit:भवतः महत् मनोवृत्तिः अस्ति।
Chinese_simplified:您很尊重我。🔄Sanskrit:त्वं बहु आदरपूर्णः असि ।
Chinese_simplified:你很体贴。🔄Sanskrit:त्वं बहु विचारशीलः असि ।
Chinese_simplified:你很想得很周到。🔄Sanskrit:त्वं बहु चिन्तनशीलः असि ।
Chinese_simplified:你很有帮助。🔄Sanskrit:त्वं बहु सहायकः असि ।
Chinese_simplified:你很友好。🔄Sanskrit:त्वं अतीव मित्रवतः असि ।
Chinese_simplified:你真有礼貌。🔄Sanskrit:त्वं बहु शिष्टः असि ।
Chinese_simplified:您真有礼貌。🔄Sanskrit:त्वं बहु शिष्टः असि ।
Chinese_simplified:你很理解。🔄Sanskrit:त्वं बहु अवगच्छसि ।
Chinese_simplified:你很宽容。🔄Sanskrit:त्वं बहु क्षमाशीलः असि ।
Chinese_simplified:您很尊重我。🔄Sanskrit:त्वं बहु आदरपूर्णः असि ।
Chinese_simplified:你好亲切。🔄Sanskrit:त्वं बहु दयालुः असि ।
Chinese_simplified:您非常慷慨。🔄Sanskrit:त्वं बहु उदारः असि ।
Chinese_simplified:你很贴心。🔄Sanskrit:त्वं अतीव पालनी असि ।
Chinese_simplified:你很有爱心。🔄Sanskrit:त्वं बहु प्रेम्णः असि ।

FAQs in English

What does Chinese Simplified to Sanskrit translate?

Chinese Simplified to Sanskrit translation means you can translate Chinese Simplified languages into Sanskrit languages. Just type Chinese Simplified language text into the text box, and it will easily convert it into Sanskrit language.

How do I translate Chinese Simplified to Sanskrit?

There are a few different ways to translate Chinese Simplified to Sanskrit. The simplest way is just to input your Chinese Simplified language text into the left box and it will automatically convert this text into Sanskrit language for you.

What are some common mistakes people make when translating Chinese Simplified to Sanskrit?

There are some mistakes people make while translating  Chinese Simplified to Sanskrit: Not paying attention to the context of the sentence of Sanskrit language. Using the wrong translation for a word or phrase for Chinese Simplified to Sanskrit translate.

Is this Chinese Simplified to Sanskrit translator is reliable?

Yes, this Chinese Simplified to Sanskrit translator is very reliable because it's using ML and AI at the backend which is very fast for translating Chinese Simplified to Sanskrit within milliseconds.

What should I consider when choosing an Chinese Simplified to Sanskrit translator?

Always look for professionals who are native Sanskrit speakers or have extensive knowledge of the Sanskrit language to ensure accurate translation. Otherwise, A person who does not have much knowledge of the Sanskrit language can not help you to have a good translation from Chinese Simplified to Sanskrit.

Can I learn Chinese Simplified to Sanskrit translation by myself?

Yes, it is possible to learn basic Chinese Simplified to Sanskrit translation by yourself. You can start by familiarizing yourself with the Sanskrit alphabet, basic grammar of Sanskrit, and commonly used phrases of Sanskrit. You can also find commenly used phrases of both Sanskrit and Chinese Simplified languages below.Online language learning platforms or textbooks can help you in this process with Sanskrit after that you will be able to speak both Chinese Simplified and Sanskrit languages.

How can I learn Chinese Simplified to Sanskrit translation?

To learn Chinese Simplified to Sanskrit translation skills you have to move yourself in the Sanskrit language and culture. Go and meet with Sanskrit people and ask them what we call this thing in Sanskrit. It will take some time but one day you will improve your skills in Sanskrit a lot.

Can i use this same tool for translating Sanskrit to Chinese Simplified?

Yes. it also work as Sanskrit to Chinese Simplified translator. You just need to click on swap button between Chinese Simplified and Sanskrit. Now you need to input Sanskrit langauge and it will gives you output in Chinese Simplified language.

FAQs in Chinese_simplified

简体中文到梵文翻译什么?

简体中文到梵语的翻译意味着您可以将简体中文翻译成梵语。只需在文本框中输入简体中文文本,它就会轻松将其转换为梵语。

如何将简体中文翻译成梵文?

将简体中文翻译成梵文有几种不同的方法。最简单的方法是将简体中文文本输入左侧框,它会自动将该文本转换为梵文。

将简体中文翻译成梵文时人们常犯哪些错误?

人们在将简体中文翻译成梵文时会犯一些错误:不注意梵语句子的上下文。在将简体中文翻译成梵文时对单词或短语使用了错误的翻译。

这个简体中文到梵文的翻译器可靠吗?

是的,这个简体中文到梵文的翻译器非常可靠,因为它在后端使用 ML 和 AI,可以在几毫秒内将简体中文翻译成梵文,速度非常快。

选择简体中文到梵语翻译器时应考虑什么?

务必寻找以梵语为母语或对梵语有广泛了解的专业人士,以确保翻译准确。否则,对梵语了解不多的人无法帮助您将简体中文翻译成梵语。

我可以自学简体中文到梵文的翻译吗?

是的,您可以自己学习基本的简体中文到梵语的翻译。您可以先熟悉梵语字母、梵语基本语法和梵语常用短语。您还可以在下面找到梵语和简体中文的常用短语。在线语言学习平台或教科书可以帮助您学习梵语,之后您将能够说简体中文和梵语。

我如何学习简体中文到梵语的翻译?

要学习将简体中文翻译成梵文的技能,您必须深入研究梵语和文化。去见梵语人士,问问他们我们在梵语中如何称呼这个东西。这需要一些时间,但总有一天您的梵语技能会大大提高。

我可以使用相同的工具将梵文翻译成简体中文吗?

是的。它也可以用作梵文到简体中文的翻译器。您只需单击简体中文和梵文之间的切换按钮即可。现在您需要输入梵语,它会以简体中文输出。

FAQs in Sanskrit

चीनी सरलीकृतं संस्कृतं किं अनुवादयति ?

Chinese Simplified to Sanskrit translation इत्यस्य अर्थः अस्ति यत् भवान् Chinese Simplified भाषाः संस्कृतभाषासु अनुवादयितुं शक्नोति। केवलं पाठपेटिकायां Chinese Simplified language text टङ्कयन्तु, तत् सहजतया संस्कृतभाषायां परिवर्तयिष्यति।

चीनी सरलीकृतं संस्कृतं कथं अनुवादयामि ?

चीनी सरलीकृतस्य संस्कृतभाषायाम् अनुवादस्य कतिचन भिन्नाः उपायाः सन्ति । सरलतमः उपायः केवलं वामपेटिकायां भवतः चीनीसरलीकृतभाषापाठं निवेशयितुं भवति तथा च एतत् पाठं स्वयमेव भवतः कृते संस्कृतभाषायां परिवर्तयिष्यति।

चीनी सरलीकृतं संस्कृतं प्रति अनुवादं कुर्वन् जनाः कानि सामान्यानि त्रुटयः कुर्वन्ति?

चीनी सरलीकृतस्य संस्कृतभाषायाः अनुवादं कुर्वन्तः जनाः काश्चन त्रुटयः कुर्वन्ति : संस्कृतभाषायाः वाक्यस्य सन्दर्भे ध्यानं न दत्तम्। चीनीभाषायाः शब्दस्य वा वाक्यस्य वा गलत् अनुवादस्य प्रयोगः Simplified to Sanskrit translate.

किं एषः चीनीभाषायाः सरलीकृतः संस्कृतभाषायाः अनुवादकः विश्वसनीयः अस्ति ?

आम्, एषः Chinese Simplified to Sanskrit अनुवादकः अतीव विश्वसनीयः अस्ति यतोहि एतत् backend इत्यत्र ML and AI इत्यस्य उपयोगं करोति यत् Chinese Simplified to Sanskrit इति मिलीसेकेण्ड् मध्ये अनुवादार्थं अतीव द्रुतम् अस्ति।

चीनी सरलीकृतं संस्कृतं प्रति अनुवादकं चिन्वन् मया किं विचारणीयम्?

सदैव व्यावसायिकान् अन्वेष्टुम् ये देशीयाः संस्कृतभाषिणः सन्ति अथवा संस्कृतभाषायाः विस्तृतज्ञानं धारयन्ति येन समीचीनानुवादः सुनिश्चिता भवति। अन्यथा यस्य व्यक्तिस्य संस्कृतभाषायाः बहु ज्ञानं नास्ति सः भवन्तं चीनी सरलात् संस्कृतं प्रति उत्तमः अनुवादः प्राप्तुं साहाय्यं कर्तुं न शक्नोति।

किं मया स्वयमेव चीनीभाषा सरलीकृतं संस्कृतानुवादं शिक्षितुं शक्यते?

आम्, मूलभूतं चीनीभाषा सरलीकृतं संस्कृतं प्रति अनुवादं स्वयमेव शिक्षितुं शक्यते। संस्कृतवर्णमाला, संस्कृतस्य मूलव्याकरणं, संस्कृतस्य सामान्यप्रयुक्तवाक्यानि च परिचितं कृत्वा आरम्भं कर्तुं शक्नुथ । You can also find commenly used phrases of both Sanskrit and Chinese Simplified languages ​​below.Online भाषाशिक्षणमञ्चाः अथवा पाठ्यपुस्तकाः संस्कृतेन सह अस्मिन् प्रक्रियायां भवतः सहायतां कर्तुं शक्नुवन्ति तदनन्तरं भवन्तः चीनी सरलीकृतं संस्कृतभाषां च वक्तुं शक्नुवन्ति।

चीनीभाषा सरलीकृतं संस्कृतानुवादं कथं शिक्षितुं शक्नोमि?

Chinese Simplified to Sanskrit अनुवादकौशलं ज्ञातुं भवन्तः संस्कृतभाषायां संस्कृतिषु च स्वयमेव चालयितुं अर्हन्ति। गत्वा संस्कृतजनैः सह मिलित्वा तान् पृच्छन्तु यत् संस्कृतेन एतत् वस्तु किं वदामः। किञ्चित् समयः स्यात् किन्तु एकस्मिन् दिने भवन्तः संस्कृते स्वकौशलं बहु उन्नतं करिष्यन्ति।

संस्कृतस्य चीनीयसरलीकृतस्य अनुवादार्थं एतत् एव साधनं उपयोक्तुं शक्नोमि वा?

आम्‌। संस्कृततः चीनीपर्यन्तं सरलीकृतानुवादकत्वेन अपि कार्यं करोति । भवद्भिः केवलं Chinese Simplified तथा Sanskrit इत्येतयोः मध्ये swap इति बटन् क्लिक् कर्तव्यम् । इदानीं भवद्भिः Sanskrit langauge इत्येतत् input करणीयम् अस्ति ततः Chinese Simplified language इत्यत्र output ददाति ।

Translate Chinese_simplified to AfrikaansTranslate Chinese_simplified to AlbanianTranslate Chinese_simplified to AmharicTranslate Chinese_simplified to ArabicTranslate Chinese_simplified to ArmenianTranslate Chinese_simplified to AssameseTranslate Chinese_simplified to AymaraTranslate Chinese_simplified to AzerbaijaniTranslate Chinese_simplified to BambaraTranslate Chinese_simplified to BasqueTranslate Chinese_simplified to BelarusianTranslate Chinese_simplified to BengaliTranslate Chinese_simplified to BhojpuriTranslate Chinese_simplified to BosnianTranslate Chinese_simplified to BulgarianTranslate Chinese_simplified to CatalanTranslate Chinese_simplified to CebuanoTranslate Chinese_simplified to Chinese SimplifiedTranslate Chinese_simplified to Chinese TraditionalTranslate Chinese_simplified to CorsicanTranslate Chinese_simplified to CroatianTranslate Chinese_simplified to CzechTranslate Chinese_simplified to DanishTranslate Chinese_simplified to DhivehiTranslate Chinese_simplified to DogriTranslate Chinese_simplified to DutchTranslate Chinese_simplified to EnglishTranslate Chinese_simplified to EsperantoTranslate Chinese_simplified to EstonianTranslate Chinese_simplified to EweTranslate Chinese_simplified to Filipino TagalogTranslate Chinese_simplified to FinnishTranslate Chinese_simplified to FrenchTranslate Chinese_simplified to FrisianTranslate Chinese_simplified to GalicianTranslate Chinese_simplified to GeorgianTranslate Chinese_simplified to GermanTranslate Chinese_simplified to GreekTranslate Chinese_simplified to GuaraniTranslate Chinese_simplified to GujaratiTranslate Chinese_simplified to Haitian CreoleTranslate Chinese_simplified to HausaTranslate Chinese_simplified to HawaiianTranslate Chinese_simplified to HebrewTranslate Chinese_simplified to HindiTranslate Chinese_simplified to HmongTranslate Chinese_simplified to HungarianTranslate Chinese_simplified to IcelandicTranslate Chinese_simplified to IgboTranslate Chinese_simplified to IlocanoTranslate Chinese_simplified to IndonesianTranslate Chinese_simplified to IrishTranslate Chinese_simplified to ItalianTranslate Chinese_simplified to JapaneseTranslate Chinese_simplified to JavaneseTranslate Chinese_simplified to KannadaTranslate Chinese_simplified to KazakhTranslate Chinese_simplified to KhmerTranslate Chinese_simplified to KinyarwandaTranslate Chinese_simplified to KonkaniTranslate Chinese_simplified to KoreanTranslate Chinese_simplified to KrioTranslate Chinese_simplified to KurdishTranslate Chinese_simplified to Kurdish SoraniTranslate Chinese_simplified to KyrgyzTranslate Chinese_simplified to LaoTranslate Chinese_simplified to LatinTranslate Chinese_simplified to LatvianTranslate Chinese_simplified to LingalaTranslate Chinese_simplified to LithuanianTranslate Chinese_simplified to LugandaTranslate Chinese_simplified to LuxembourgishTranslate Chinese_simplified to MacedonianTranslate Chinese_simplified to MaithiliTranslate Chinese_simplified to MalagasyTranslate Chinese_simplified to MalayTranslate Chinese_simplified to MalayalamTranslate Chinese_simplified to MalteseTranslate Chinese_simplified to MaoriTranslate Chinese_simplified to MarathiTranslate Chinese_simplified to Meiteilon ManipuriTranslate Chinese_simplified to MizoTranslate Chinese_simplified to MongolianTranslate Chinese_simplified to Myanmar BurmeseTranslate Chinese_simplified to NepaliTranslate Chinese_simplified to NorwegianTranslate Chinese_simplified to Nyanja ChichewaTranslate Chinese_simplified to Odia OriyaTranslate Chinese_simplified to OromoTranslate Chinese_simplified to PashtoTranslate Chinese_simplified to PersianTranslate Chinese_simplified to PolishTranslate Chinese_simplified to PortugueseTranslate Chinese_simplified to PunjabiTranslate Chinese_simplified to QuechuaTranslate Chinese_simplified to RomanianTranslate Chinese_simplified to RussianTranslate Chinese_simplified to SamoanTranslate Chinese_simplified to SanskritTranslate Chinese_simplified to Scots GaelicTranslate Chinese_simplified to SepediTranslate Chinese_simplified to SerbianTranslate Chinese_simplified to SesothoTranslate Chinese_simplified to ShonaTranslate Chinese_simplified to SindhiTranslate Chinese_simplified to Sinhala SinhaleseTranslate Chinese_simplified to SlovakTranslate Chinese_simplified to SlovenianTranslate Chinese_simplified to SomaliTranslate Chinese_simplified to SpanishTranslate Chinese_simplified to SundaneseTranslate Chinese_simplified to SwahiliTranslate Chinese_simplified to SwedishTranslate Chinese_simplified to Tagalog FilipinoTranslate Chinese_simplified to TajikTranslate Chinese_simplified to TamilTranslate Chinese_simplified to TatarTranslate Chinese_simplified to TeluguTranslate Chinese_simplified to ThaiTranslate Chinese_simplified to TigrinyaTranslate Chinese_simplified to TsongaTranslate Chinese_simplified to TurkishTranslate Chinese_simplified to TurkmenTranslate Chinese_simplified to Twi AkanTranslate Chinese_simplified to UkrainianTranslate Chinese_simplified to UrduTranslate Chinese_simplified to UyghurTranslate Chinese_simplified to UzbekTranslate Chinese_simplified to VietnameseTranslate Chinese_simplified to WelshTranslate Chinese_simplified to XhosaTranslate Chinese_simplified to YiddishTranslate Chinese_simplified to YorubaTranslate Chinese_simplified to Zulu